Declension table of ?sūryābhyudita

Deva

MasculineSingularDualPlural
Nominativesūryābhyuditaḥ sūryābhyuditau sūryābhyuditāḥ
Vocativesūryābhyudita sūryābhyuditau sūryābhyuditāḥ
Accusativesūryābhyuditam sūryābhyuditau sūryābhyuditān
Instrumentalsūryābhyuditena sūryābhyuditābhyām sūryābhyuditaiḥ sūryābhyuditebhiḥ
Dativesūryābhyuditāya sūryābhyuditābhyām sūryābhyuditebhyaḥ
Ablativesūryābhyuditāt sūryābhyuditābhyām sūryābhyuditebhyaḥ
Genitivesūryābhyuditasya sūryābhyuditayoḥ sūryābhyuditānām
Locativesūryābhyudite sūryābhyuditayoḥ sūryābhyuditeṣu

Compound sūryābhyudita -

Adverb -sūryābhyuditam -sūryābhyuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria