Declension table of ?sūryābhinimrukta

Deva

MasculineSingularDualPlural
Nominativesūryābhinimruktaḥ sūryābhinimruktau sūryābhinimruktāḥ
Vocativesūryābhinimrukta sūryābhinimruktau sūryābhinimruktāḥ
Accusativesūryābhinimruktam sūryābhinimruktau sūryābhinimruktān
Instrumentalsūryābhinimruktena sūryābhinimruktābhyām sūryābhinimruktaiḥ sūryābhinimruktebhiḥ
Dativesūryābhinimruktāya sūryābhinimruktābhyām sūryābhinimruktebhyaḥ
Ablativesūryābhinimruktāt sūryābhinimruktābhyām sūryābhinimruktebhyaḥ
Genitivesūryābhinimruktasya sūryābhinimruktayoḥ sūryābhinimruktānām
Locativesūryābhinimrukte sūryābhinimruktayoḥ sūryābhinimrukteṣu

Compound sūryābhinimrukta -

Adverb -sūryābhinimruktam -sūryābhinimruktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria