Declension table of ?sūryābhinimluktā

Deva

FeminineSingularDualPlural
Nominativesūryābhinimluktā sūryābhinimlukte sūryābhinimluktāḥ
Vocativesūryābhinimlukte sūryābhinimlukte sūryābhinimluktāḥ
Accusativesūryābhinimluktām sūryābhinimlukte sūryābhinimluktāḥ
Instrumentalsūryābhinimluktayā sūryābhinimluktābhyām sūryābhinimluktābhiḥ
Dativesūryābhinimluktāyai sūryābhinimluktābhyām sūryābhinimluktābhyaḥ
Ablativesūryābhinimluktāyāḥ sūryābhinimluktābhyām sūryābhinimluktābhyaḥ
Genitivesūryābhinimluktāyāḥ sūryābhinimluktayoḥ sūryābhinimluktānām
Locativesūryābhinimluktāyām sūryābhinimluktayoḥ sūryābhinimluktāsu

Adverb -sūryābhinimluktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria