Declension table of ?sūravarman

Deva

MasculineSingularDualPlural
Nominativesūravarmā sūravarmāṇau sūravarmāṇaḥ
Vocativesūravarman sūravarmāṇau sūravarmāṇaḥ
Accusativesūravarmāṇam sūravarmāṇau sūravarmaṇaḥ
Instrumentalsūravarmaṇā sūravarmabhyām sūravarmabhiḥ
Dativesūravarmaṇe sūravarmabhyām sūravarmabhyaḥ
Ablativesūravarmaṇaḥ sūravarmabhyām sūravarmabhyaḥ
Genitivesūravarmaṇaḥ sūravarmaṇoḥ sūravarmaṇām
Locativesūravarmaṇi sūravarmaṇoḥ sūravarmasu

Compound sūravarma -

Adverb -sūravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria