Declension table of ?sūratha

Deva

MasculineSingularDualPlural
Nominativesūrathaḥ sūrathau sūrathāḥ
Vocativesūratha sūrathau sūrathāḥ
Accusativesūratham sūrathau sūrathān
Instrumentalsūrathena sūrathābhyām sūrathaiḥ sūrathebhiḥ
Dativesūrathāya sūrathābhyām sūrathebhyaḥ
Ablativesūrathāt sūrathābhyām sūrathebhyaḥ
Genitivesūrathasya sūrathayoḥ sūrathānām
Locativesūrathe sūrathayoḥ sūratheṣu

Compound sūratha -

Adverb -sūratham -sūrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria