Declension table of ?sūracakṣasā

Deva

FeminineSingularDualPlural
Nominativesūracakṣasā sūracakṣase sūracakṣasāḥ
Vocativesūracakṣase sūracakṣase sūracakṣasāḥ
Accusativesūracakṣasām sūracakṣase sūracakṣasāḥ
Instrumentalsūracakṣasayā sūracakṣasābhyām sūracakṣasābhiḥ
Dativesūracakṣasāyai sūracakṣasābhyām sūracakṣasābhyaḥ
Ablativesūracakṣasāyāḥ sūracakṣasābhyām sūracakṣasābhyaḥ
Genitivesūracakṣasāyāḥ sūracakṣasayoḥ sūracakṣasānām
Locativesūracakṣasāyām sūracakṣasayoḥ sūracakṣasāsu

Adverb -sūracakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria