Declension table of ?sūpaśāstra

Deva

NeuterSingularDualPlural
Nominativesūpaśāstram sūpaśāstre sūpaśāstrāṇi
Vocativesūpaśāstra sūpaśāstre sūpaśāstrāṇi
Accusativesūpaśāstram sūpaśāstre sūpaśāstrāṇi
Instrumentalsūpaśāstreṇa sūpaśāstrābhyām sūpaśāstraiḥ
Dativesūpaśāstrāya sūpaśāstrābhyām sūpaśāstrebhyaḥ
Ablativesūpaśāstrāt sūpaśāstrābhyām sūpaśāstrebhyaḥ
Genitivesūpaśāstrasya sūpaśāstrayoḥ sūpaśāstrāṇām
Locativesūpaśāstre sūpaśāstrayoḥ sūpaśāstreṣu

Compound sūpaśāstra -

Adverb -sūpaśāstram -sūpaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria