Declension table of ?sūpavañcana

Deva

MasculineSingularDualPlural
Nominativesūpavañcanaḥ sūpavañcanau sūpavañcanāḥ
Vocativesūpavañcana sūpavañcanau sūpavañcanāḥ
Accusativesūpavañcanam sūpavañcanau sūpavañcanān
Instrumentalsūpavañcanena sūpavañcanābhyām sūpavañcanaiḥ sūpavañcanebhiḥ
Dativesūpavañcanāya sūpavañcanābhyām sūpavañcanebhyaḥ
Ablativesūpavañcanāt sūpavañcanābhyām sūpavañcanebhyaḥ
Genitivesūpavañcanasya sūpavañcanayoḥ sūpavañcanānām
Locativesūpavañcane sūpavañcanayoḥ sūpavañcaneṣu

Compound sūpavañcana -

Adverb -sūpavañcanam -sūpavañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria