Declension table of ?sūpatīrthya

Deva

NeuterSingularDualPlural
Nominativesūpatīrthyam sūpatīrthye sūpatīrthyāni
Vocativesūpatīrthya sūpatīrthye sūpatīrthyāni
Accusativesūpatīrthyam sūpatīrthye sūpatīrthyāni
Instrumentalsūpatīrthyena sūpatīrthyābhyām sūpatīrthyaiḥ
Dativesūpatīrthyāya sūpatīrthyābhyām sūpatīrthyebhyaḥ
Ablativesūpatīrthyāt sūpatīrthyābhyām sūpatīrthyebhyaḥ
Genitivesūpatīrthyasya sūpatīrthyayoḥ sūpatīrthyānām
Locativesūpatīrthye sūpatīrthyayoḥ sūpatīrthyeṣu

Compound sūpatīrthya -

Adverb -sūpatīrthyam -sūpatīrthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria