Declension table of ?sūpaskara

Deva

MasculineSingularDualPlural
Nominativesūpaskaraḥ sūpaskarau sūpaskarāḥ
Vocativesūpaskara sūpaskarau sūpaskarāḥ
Accusativesūpaskaram sūpaskarau sūpaskarān
Instrumentalsūpaskareṇa sūpaskarābhyām sūpaskaraiḥ sūpaskarebhiḥ
Dativesūpaskarāya sūpaskarābhyām sūpaskarebhyaḥ
Ablativesūpaskarāt sūpaskarābhyām sūpaskarebhyaḥ
Genitivesūpaskarasya sūpaskarayoḥ sūpaskarāṇām
Locativesūpaskare sūpaskarayoḥ sūpaskareṣu

Compound sūpaskara -

Adverb -sūpaskaram -sūpaskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria