Declension table of ?sūpasaṃsṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesūpasaṃsṛṣṭaḥ sūpasaṃsṛṣṭau sūpasaṃsṛṣṭāḥ
Vocativesūpasaṃsṛṣṭa sūpasaṃsṛṣṭau sūpasaṃsṛṣṭāḥ
Accusativesūpasaṃsṛṣṭam sūpasaṃsṛṣṭau sūpasaṃsṛṣṭān
Instrumentalsūpasaṃsṛṣṭena sūpasaṃsṛṣṭābhyām sūpasaṃsṛṣṭaiḥ sūpasaṃsṛṣṭebhiḥ
Dativesūpasaṃsṛṣṭāya sūpasaṃsṛṣṭābhyām sūpasaṃsṛṣṭebhyaḥ
Ablativesūpasaṃsṛṣṭāt sūpasaṃsṛṣṭābhyām sūpasaṃsṛṣṭebhyaḥ
Genitivesūpasaṃsṛṣṭasya sūpasaṃsṛṣṭayoḥ sūpasaṃsṛṣṭānām
Locativesūpasaṃsṛṣṭe sūpasaṃsṛṣṭayoḥ sūpasaṃsṛṣṭeṣu

Compound sūpasaṃsṛṣṭa -

Adverb -sūpasaṃsṛṣṭam -sūpasaṃsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria