Declension table of ?sūpagandhi

Deva

MasculineSingularDualPlural
Nominativesūpagandhiḥ sūpagandhī sūpagandhayaḥ
Vocativesūpagandhe sūpagandhī sūpagandhayaḥ
Accusativesūpagandhim sūpagandhī sūpagandhīn
Instrumentalsūpagandhinā sūpagandhibhyām sūpagandhibhiḥ
Dativesūpagandhaye sūpagandhibhyām sūpagandhibhyaḥ
Ablativesūpagandheḥ sūpagandhibhyām sūpagandhibhyaḥ
Genitivesūpagandheḥ sūpagandhyoḥ sūpagandhīnām
Locativesūpagandhau sūpagandhyoḥ sūpagandhiṣu

Compound sūpagandhi -

Adverb -sūpagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria