Declension table of ?sūpāvasāna

Deva

NeuterSingularDualPlural
Nominativesūpāvasānam sūpāvasāne sūpāvasānāni
Vocativesūpāvasāna sūpāvasāne sūpāvasānāni
Accusativesūpāvasānam sūpāvasāne sūpāvasānāni
Instrumentalsūpāvasānena sūpāvasānābhyām sūpāvasānaiḥ
Dativesūpāvasānāya sūpāvasānābhyām sūpāvasānebhyaḥ
Ablativesūpāvasānāt sūpāvasānābhyām sūpāvasānebhyaḥ
Genitivesūpāvasānasya sūpāvasānayoḥ sūpāvasānānām
Locativesūpāvasāne sūpāvasānayoḥ sūpāvasāneṣu

Compound sūpāvasāna -

Adverb -sūpāvasānam -sūpāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria