Declension table of ?sūnumatā

Deva

FeminineSingularDualPlural
Nominativesūnumatā sūnumate sūnumatāḥ
Vocativesūnumate sūnumate sūnumatāḥ
Accusativesūnumatām sūnumate sūnumatāḥ
Instrumentalsūnumatayā sūnumatābhyām sūnumatābhiḥ
Dativesūnumatāyai sūnumatābhyām sūnumatābhyaḥ
Ablativesūnumatāyāḥ sūnumatābhyām sūnumatābhyaḥ
Genitivesūnumatāyāḥ sūnumatayoḥ sūnumatānām
Locativesūnumatāyām sūnumatayoḥ sūnumatāsu

Adverb -sūnumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria