Declension table of sūnumat

Deva

MasculineSingularDualPlural
Nominativesūnumān sūnumantau sūnumantaḥ
Vocativesūnuman sūnumantau sūnumantaḥ
Accusativesūnumantam sūnumantau sūnumataḥ
Instrumentalsūnumatā sūnumadbhyām sūnumadbhiḥ
Dativesūnumate sūnumadbhyām sūnumadbhyaḥ
Ablativesūnumataḥ sūnumadbhyām sūnumadbhyaḥ
Genitivesūnumataḥ sūnumatoḥ sūnumatām
Locativesūnumati sūnumatoḥ sūnumatsu

Compound sūnumat -

Adverb -sūnumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria