Declension table of ?sūnavatā

Deva

FeminineSingularDualPlural
Nominativesūnavatā sūnavate sūnavatāḥ
Vocativesūnavate sūnavate sūnavatāḥ
Accusativesūnavatām sūnavate sūnavatāḥ
Instrumentalsūnavatayā sūnavatābhyām sūnavatābhiḥ
Dativesūnavatāyai sūnavatābhyām sūnavatābhyaḥ
Ablativesūnavatāyāḥ sūnavatābhyām sūnavatābhyaḥ
Genitivesūnavatāyāḥ sūnavatayoḥ sūnavatānām
Locativesūnavatāyām sūnavatayoḥ sūnavatāsu

Adverb -sūnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria