Declension table of ?sūnāstha

Deva

NeuterSingularDualPlural
Nominativesūnāstham sūnāsthe sūnāsthāni
Vocativesūnāstha sūnāsthe sūnāsthāni
Accusativesūnāstham sūnāsthe sūnāsthāni
Instrumentalsūnāsthena sūnāsthābhyām sūnāsthaiḥ
Dativesūnāsthāya sūnāsthābhyām sūnāsthebhyaḥ
Ablativesūnāsthāt sūnāsthābhyām sūnāsthebhyaḥ
Genitivesūnāsthasya sūnāsthayoḥ sūnāsthānām
Locativesūnāsthe sūnāsthayoḥ sūnāstheṣu

Compound sūnāstha -

Adverb -sūnāstham -sūnāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria