Declension table of ?sūnāstha

Deva

MasculineSingularDualPlural
Nominativesūnāsthaḥ sūnāsthau sūnāsthāḥ
Vocativesūnāstha sūnāsthau sūnāsthāḥ
Accusativesūnāstham sūnāsthau sūnāsthān
Instrumentalsūnāsthena sūnāsthābhyām sūnāsthaiḥ sūnāsthebhiḥ
Dativesūnāsthāya sūnāsthābhyām sūnāsthebhyaḥ
Ablativesūnāsthāt sūnāsthābhyām sūnāsthebhyaḥ
Genitivesūnāsthasya sūnāsthayoḥ sūnāsthānām
Locativesūnāsthe sūnāsthayoḥ sūnāstheṣu

Compound sūnāstha -

Adverb -sūnāstham -sūnāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria