Declension table of ?sūnṛtavācā

Deva

FeminineSingularDualPlural
Nominativesūnṛtavācā sūnṛtavāce sūnṛtavācāḥ
Vocativesūnṛtavāce sūnṛtavāce sūnṛtavācāḥ
Accusativesūnṛtavācām sūnṛtavāce sūnṛtavācāḥ
Instrumentalsūnṛtavācayā sūnṛtavācābhyām sūnṛtavācābhiḥ
Dativesūnṛtavācāyai sūnṛtavācābhyām sūnṛtavācābhyaḥ
Ablativesūnṛtavācāyāḥ sūnṛtavācābhyām sūnṛtavācābhyaḥ
Genitivesūnṛtavācāyāḥ sūnṛtavācayoḥ sūnṛtavācānām
Locativesūnṛtavācāyām sūnṛtavācayoḥ sūnṛtavācāsu

Adverb -sūnṛtavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria