Declension table of ?sūnṛtāvatā

Deva

FeminineSingularDualPlural
Nominativesūnṛtāvatā sūnṛtāvate sūnṛtāvatāḥ
Vocativesūnṛtāvate sūnṛtāvate sūnṛtāvatāḥ
Accusativesūnṛtāvatām sūnṛtāvate sūnṛtāvatāḥ
Instrumentalsūnṛtāvatayā sūnṛtāvatābhyām sūnṛtāvatābhiḥ
Dativesūnṛtāvatāyai sūnṛtāvatābhyām sūnṛtāvatābhyaḥ
Ablativesūnṛtāvatāyāḥ sūnṛtāvatābhyām sūnṛtāvatābhyaḥ
Genitivesūnṛtāvatāyāḥ sūnṛtāvatayoḥ sūnṛtāvatānām
Locativesūnṛtāvatāyām sūnṛtāvatayoḥ sūnṛtāvatāsu

Adverb -sūnṛtāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria