Declension table of ?sūnṛta

Deva

MasculineSingularDualPlural
Nominativesūnṛtaḥ sūnṛtau sūnṛtāḥ
Vocativesūnṛta sūnṛtau sūnṛtāḥ
Accusativesūnṛtam sūnṛtau sūnṛtān
Instrumentalsūnṛtena sūnṛtābhyām sūnṛtaiḥ sūnṛtebhiḥ
Dativesūnṛtāya sūnṛtābhyām sūnṛtebhyaḥ
Ablativesūnṛtāt sūnṛtābhyām sūnṛtebhyaḥ
Genitivesūnṛtasya sūnṛtayoḥ sūnṛtānām
Locativesūnṛte sūnṛtayoḥ sūnṛteṣu

Compound sūnṛta -

Adverb -sūnṛtam -sūnṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria