Declension table of ?sūktavākya

Deva

NeuterSingularDualPlural
Nominativesūktavākyam sūktavākye sūktavākyāni
Vocativesūktavākya sūktavākye sūktavākyāni
Accusativesūktavākyam sūktavākye sūktavākyāni
Instrumentalsūktavākyena sūktavākyābhyām sūktavākyaiḥ
Dativesūktavākyāya sūktavākyābhyām sūktavākyebhyaḥ
Ablativesūktavākyāt sūktavākyābhyām sūktavākyebhyaḥ
Genitivesūktavākyasya sūktavākyayoḥ sūktavākyānām
Locativesūktavākye sūktavākyayoḥ sūktavākyeṣu

Compound sūktavākya -

Adverb -sūktavākyam -sūktavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria