Declension table of ?sūktamukhīyā

Deva

FeminineSingularDualPlural
Nominativesūktamukhīyā sūktamukhīye sūktamukhīyāḥ
Vocativesūktamukhīye sūktamukhīye sūktamukhīyāḥ
Accusativesūktamukhīyām sūktamukhīye sūktamukhīyāḥ
Instrumentalsūktamukhīyayā sūktamukhīyābhyām sūktamukhīyābhiḥ
Dativesūktamukhīyāyai sūktamukhīyābhyām sūktamukhīyābhyaḥ
Ablativesūktamukhīyāyāḥ sūktamukhīyābhyām sūktamukhīyābhyaḥ
Genitivesūktamukhīyāyāḥ sūktamukhīyayoḥ sūktamukhīyānām
Locativesūktamukhīyāyām sūktamukhīyayoḥ sūktamukhīyāsu

Adverb -sūktamukhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria