Declension table of ?sūktacārin

Deva

MasculineSingularDualPlural
Nominativesūktacārī sūktacāriṇau sūktacāriṇaḥ
Vocativesūktacārin sūktacāriṇau sūktacāriṇaḥ
Accusativesūktacāriṇam sūktacāriṇau sūktacāriṇaḥ
Instrumentalsūktacāriṇā sūktacāribhyām sūktacāribhiḥ
Dativesūktacāriṇe sūktacāribhyām sūktacāribhyaḥ
Ablativesūktacāriṇaḥ sūktacāribhyām sūktacāribhyaḥ
Genitivesūktacāriṇaḥ sūktacāriṇoḥ sūktacāriṇām
Locativesūktacāriṇi sūktacāriṇoḥ sūktacāriṣu

Compound sūktacāri -

Adverb -sūktacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria