Declension table of ?sūktāvali

Deva

FeminineSingularDualPlural
Nominativesūktāvaliḥ sūktāvalī sūktāvalayaḥ
Vocativesūktāvale sūktāvalī sūktāvalayaḥ
Accusativesūktāvalim sūktāvalī sūktāvalīḥ
Instrumentalsūktāvalyā sūktāvalibhyām sūktāvalibhiḥ
Dativesūktāvalyai sūktāvalaye sūktāvalibhyām sūktāvalibhyaḥ
Ablativesūktāvalyāḥ sūktāvaleḥ sūktāvalibhyām sūktāvalibhyaḥ
Genitivesūktāvalyāḥ sūktāvaleḥ sūktāvalyoḥ sūktāvalīnām
Locativesūktāvalyām sūktāvalau sūktāvalyoḥ sūktāvaliṣu

Compound sūktāvali -

Adverb -sūktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria