Declension table of ?sūkarika

Deva

MasculineSingularDualPlural
Nominativesūkarikaḥ sūkarikau sūkarikāḥ
Vocativesūkarika sūkarikau sūkarikāḥ
Accusativesūkarikam sūkarikau sūkarikān
Instrumentalsūkarikeṇa sūkarikābhyām sūkarikaiḥ sūkarikebhiḥ
Dativesūkarikāya sūkarikābhyām sūkarikebhyaḥ
Ablativesūkarikāt sūkarikābhyām sūkarikebhyaḥ
Genitivesūkarikasya sūkarikayoḥ sūkarikāṇām
Locativesūkarike sūkarikayoḥ sūkarikeṣu

Compound sūkarika -

Adverb -sūkarikam -sūkarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria