Declension table of ?sūkareṣṭa

Deva

MasculineSingularDualPlural
Nominativesūkareṣṭaḥ sūkareṣṭau sūkareṣṭāḥ
Vocativesūkareṣṭa sūkareṣṭau sūkareṣṭāḥ
Accusativesūkareṣṭam sūkareṣṭau sūkareṣṭān
Instrumentalsūkareṣṭena sūkareṣṭābhyām sūkareṣṭaiḥ sūkareṣṭebhiḥ
Dativesūkareṣṭāya sūkareṣṭābhyām sūkareṣṭebhyaḥ
Ablativesūkareṣṭāt sūkareṣṭābhyām sūkareṣṭebhyaḥ
Genitivesūkareṣṭasya sūkareṣṭayoḥ sūkareṣṭānām
Locativesūkareṣṭe sūkareṣṭayoḥ sūkareṣṭeṣu

Compound sūkareṣṭa -

Adverb -sūkareṣṭam -sūkareṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria