Declension table of ?sūkarakanda

Deva

MasculineSingularDualPlural
Nominativesūkarakandaḥ sūkarakandau sūkarakandāḥ
Vocativesūkarakanda sūkarakandau sūkarakandāḥ
Accusativesūkarakandam sūkarakandau sūkarakandān
Instrumentalsūkarakandena sūkarakandābhyām sūkarakandaiḥ sūkarakandebhiḥ
Dativesūkarakandāya sūkarakandābhyām sūkarakandebhyaḥ
Ablativesūkarakandāt sūkarakandābhyām sūkarakandebhyaḥ
Genitivesūkarakandasya sūkarakandayoḥ sūkarakandānām
Locativesūkarakande sūkarakandayoḥ sūkarakandeṣu

Compound sūkarakanda -

Adverb -sūkarakandam -sūkarakandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria