Declension table of ?sūkarakṣetra

Deva

NeuterSingularDualPlural
Nominativesūkarakṣetram sūkarakṣetre sūkarakṣetrāṇi
Vocativesūkarakṣetra sūkarakṣetre sūkarakṣetrāṇi
Accusativesūkarakṣetram sūkarakṣetre sūkarakṣetrāṇi
Instrumentalsūkarakṣetreṇa sūkarakṣetrābhyām sūkarakṣetraiḥ
Dativesūkarakṣetrāya sūkarakṣetrābhyām sūkarakṣetrebhyaḥ
Ablativesūkarakṣetrāt sūkarakṣetrābhyām sūkarakṣetrebhyaḥ
Genitivesūkarakṣetrasya sūkarakṣetrayoḥ sūkarakṣetrāṇām
Locativesūkarakṣetre sūkarakṣetrayoḥ sūkarakṣetreṣu

Compound sūkarakṣetra -

Adverb -sūkarakṣetram -sūkarakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria