Declension table of ?sūkṣmībhūta

Deva

MasculineSingularDualPlural
Nominativesūkṣmībhūtaḥ sūkṣmībhūtau sūkṣmībhūtāḥ
Vocativesūkṣmībhūta sūkṣmībhūtau sūkṣmībhūtāḥ
Accusativesūkṣmībhūtam sūkṣmībhūtau sūkṣmībhūtān
Instrumentalsūkṣmībhūtena sūkṣmībhūtābhyām sūkṣmībhūtaiḥ sūkṣmībhūtebhiḥ
Dativesūkṣmībhūtāya sūkṣmībhūtābhyām sūkṣmībhūtebhyaḥ
Ablativesūkṣmībhūtāt sūkṣmībhūtābhyām sūkṣmībhūtebhyaḥ
Genitivesūkṣmībhūtasya sūkṣmībhūtayoḥ sūkṣmībhūtānām
Locativesūkṣmībhūte sūkṣmībhūtayoḥ sūkṣmībhūteṣu

Compound sūkṣmībhūta -

Adverb -sūkṣmībhūtam -sūkṣmībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria