Declension table of ?sūkṣmekṣikā

Deva

FeminineSingularDualPlural
Nominativesūkṣmekṣikā sūkṣmekṣike sūkṣmekṣikāḥ
Vocativesūkṣmekṣike sūkṣmekṣike sūkṣmekṣikāḥ
Accusativesūkṣmekṣikām sūkṣmekṣike sūkṣmekṣikāḥ
Instrumentalsūkṣmekṣikayā sūkṣmekṣikābhyām sūkṣmekṣikābhiḥ
Dativesūkṣmekṣikāyai sūkṣmekṣikābhyām sūkṣmekṣikābhyaḥ
Ablativesūkṣmekṣikāyāḥ sūkṣmekṣikābhyām sūkṣmekṣikābhyaḥ
Genitivesūkṣmekṣikāyāḥ sūkṣmekṣikayoḥ sūkṣmekṣikāṇām
Locativesūkṣmekṣikāyām sūkṣmekṣikayoḥ sūkṣmekṣikāsu

Adverb -sūkṣmekṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria