Declension table of ?sūkṣmaśākha

Deva

MasculineSingularDualPlural
Nominativesūkṣmaśākhaḥ sūkṣmaśākhau sūkṣmaśākhāḥ
Vocativesūkṣmaśākha sūkṣmaśākhau sūkṣmaśākhāḥ
Accusativesūkṣmaśākham sūkṣmaśākhau sūkṣmaśākhān
Instrumentalsūkṣmaśākhena sūkṣmaśākhābhyām sūkṣmaśākhaiḥ sūkṣmaśākhebhiḥ
Dativesūkṣmaśākhāya sūkṣmaśākhābhyām sūkṣmaśākhebhyaḥ
Ablativesūkṣmaśākhāt sūkṣmaśākhābhyām sūkṣmaśākhebhyaḥ
Genitivesūkṣmaśākhasya sūkṣmaśākhayoḥ sūkṣmaśākhānām
Locativesūkṣmaśākhe sūkṣmaśākhayoḥ sūkṣmaśākheṣu

Compound sūkṣmaśākha -

Adverb -sūkṣmaśākham -sūkṣmaśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria