Declension table of sūkṣmatva

Deva

NeuterSingularDualPlural
Nominativesūkṣmatvam sūkṣmatve sūkṣmatvāni
Vocativesūkṣmatva sūkṣmatve sūkṣmatvāni
Accusativesūkṣmatvam sūkṣmatve sūkṣmatvāni
Instrumentalsūkṣmatvena sūkṣmatvābhyām sūkṣmatvaiḥ
Dativesūkṣmatvāya sūkṣmatvābhyām sūkṣmatvebhyaḥ
Ablativesūkṣmatvāt sūkṣmatvābhyām sūkṣmatvebhyaḥ
Genitivesūkṣmatvasya sūkṣmatvayoḥ sūkṣmatvānām
Locativesūkṣmatve sūkṣmatvayoḥ sūkṣmatveṣu

Compound sūkṣmatva -

Adverb -sūkṣmatvam -sūkṣmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria