Declension table of ?sūkṣmaparṇī

Deva

FeminineSingularDualPlural
Nominativesūkṣmaparṇī sūkṣmaparṇyau sūkṣmaparṇyaḥ
Vocativesūkṣmaparṇi sūkṣmaparṇyau sūkṣmaparṇyaḥ
Accusativesūkṣmaparṇīm sūkṣmaparṇyau sūkṣmaparṇīḥ
Instrumentalsūkṣmaparṇyā sūkṣmaparṇībhyām sūkṣmaparṇībhiḥ
Dativesūkṣmaparṇyai sūkṣmaparṇībhyām sūkṣmaparṇībhyaḥ
Ablativesūkṣmaparṇyāḥ sūkṣmaparṇībhyām sūkṣmaparṇībhyaḥ
Genitivesūkṣmaparṇyāḥ sūkṣmaparṇyoḥ sūkṣmaparṇīnām
Locativesūkṣmaparṇyām sūkṣmaparṇyoḥ sūkṣmaparṇīṣu

Compound sūkṣmaparṇi - sūkṣmaparṇī -

Adverb -sūkṣmaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria