Declension table of ?sūkṣmamūlā

Deva

FeminineSingularDualPlural
Nominativesūkṣmamūlā sūkṣmamūle sūkṣmamūlāḥ
Vocativesūkṣmamūle sūkṣmamūle sūkṣmamūlāḥ
Accusativesūkṣmamūlām sūkṣmamūle sūkṣmamūlāḥ
Instrumentalsūkṣmamūlayā sūkṣmamūlābhyām sūkṣmamūlābhiḥ
Dativesūkṣmamūlāyai sūkṣmamūlābhyām sūkṣmamūlābhyaḥ
Ablativesūkṣmamūlāyāḥ sūkṣmamūlābhyām sūkṣmamūlābhyaḥ
Genitivesūkṣmamūlāyāḥ sūkṣmamūlayoḥ sūkṣmamūlānām
Locativesūkṣmamūlāyām sūkṣmamūlayoḥ sūkṣmamūlāsu

Adverb -sūkṣmamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria