Declension table of ?sūkṣmamāna

Deva

NeuterSingularDualPlural
Nominativesūkṣmamānam sūkṣmamāne sūkṣmamānāni
Vocativesūkṣmamāna sūkṣmamāne sūkṣmamānāni
Accusativesūkṣmamānam sūkṣmamāne sūkṣmamānāni
Instrumentalsūkṣmamānena sūkṣmamānābhyām sūkṣmamānaiḥ
Dativesūkṣmamānāya sūkṣmamānābhyām sūkṣmamānebhyaḥ
Ablativesūkṣmamānāt sūkṣmamānābhyām sūkṣmamānebhyaḥ
Genitivesūkṣmamānasya sūkṣmamānayoḥ sūkṣmamānānām
Locativesūkṣmamāne sūkṣmamānayoḥ sūkṣmamāneṣu

Compound sūkṣmamāna -

Adverb -sūkṣmamānam -sūkṣmamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria