Declension table of ?sūkṣmakṛśaphalā

Deva

FeminineSingularDualPlural
Nominativesūkṣmakṛśaphalā sūkṣmakṛśaphale sūkṣmakṛśaphalāḥ
Vocativesūkṣmakṛśaphale sūkṣmakṛśaphale sūkṣmakṛśaphalāḥ
Accusativesūkṣmakṛśaphalām sūkṣmakṛśaphale sūkṣmakṛśaphalāḥ
Instrumentalsūkṣmakṛśaphalayā sūkṣmakṛśaphalābhyām sūkṣmakṛśaphalābhiḥ
Dativesūkṣmakṛśaphalāyai sūkṣmakṛśaphalābhyām sūkṣmakṛśaphalābhyaḥ
Ablativesūkṣmakṛśaphalāyāḥ sūkṣmakṛśaphalābhyām sūkṣmakṛśaphalābhyaḥ
Genitivesūkṣmakṛśaphalāyāḥ sūkṣmakṛśaphalayoḥ sūkṣmakṛśaphalānām
Locativesūkṣmakṛśaphalāyām sūkṣmakṛśaphalayoḥ sūkṣmakṛśaphalāsu

Adverb -sūkṣmakṛśaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria