Declension table of ?sūkṣmadeha

Deva

MasculineSingularDualPlural
Nominativesūkṣmadehaḥ sūkṣmadehau sūkṣmadehāḥ
Vocativesūkṣmadeha sūkṣmadehau sūkṣmadehāḥ
Accusativesūkṣmadeham sūkṣmadehau sūkṣmadehān
Instrumentalsūkṣmadehena sūkṣmadehābhyām sūkṣmadehaiḥ sūkṣmadehebhiḥ
Dativesūkṣmadehāya sūkṣmadehābhyām sūkṣmadehebhyaḥ
Ablativesūkṣmadehāt sūkṣmadehābhyām sūkṣmadehebhyaḥ
Genitivesūkṣmadehasya sūkṣmadehayoḥ sūkṣmadehānām
Locativesūkṣmadehe sūkṣmadehayoḥ sūkṣmadeheṣu

Compound sūkṣmadeha -

Adverb -sūkṣmadeham -sūkṣmadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria