Declension table of ?sūkṣmadarśitā

Deva

FeminineSingularDualPlural
Nominativesūkṣmadarśitā sūkṣmadarśite sūkṣmadarśitāḥ
Vocativesūkṣmadarśite sūkṣmadarśite sūkṣmadarśitāḥ
Accusativesūkṣmadarśitām sūkṣmadarśite sūkṣmadarśitāḥ
Instrumentalsūkṣmadarśitayā sūkṣmadarśitābhyām sūkṣmadarśitābhiḥ
Dativesūkṣmadarśitāyai sūkṣmadarśitābhyām sūkṣmadarśitābhyaḥ
Ablativesūkṣmadarśitāyāḥ sūkṣmadarśitābhyām sūkṣmadarśitābhyaḥ
Genitivesūkṣmadarśitāyāḥ sūkṣmadarśitayoḥ sūkṣmadarśitānām
Locativesūkṣmadarśitāyām sūkṣmadarśitayoḥ sūkṣmadarśitāsu

Adverb -sūkṣmadarśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria