Declension table of ?sūkṣmadala

Deva

MasculineSingularDualPlural
Nominativesūkṣmadalaḥ sūkṣmadalau sūkṣmadalāḥ
Vocativesūkṣmadala sūkṣmadalau sūkṣmadalāḥ
Accusativesūkṣmadalam sūkṣmadalau sūkṣmadalān
Instrumentalsūkṣmadalena sūkṣmadalābhyām sūkṣmadalaiḥ sūkṣmadalebhiḥ
Dativesūkṣmadalāya sūkṣmadalābhyām sūkṣmadalebhyaḥ
Ablativesūkṣmadalāt sūkṣmadalābhyām sūkṣmadalebhyaḥ
Genitivesūkṣmadalasya sūkṣmadalayoḥ sūkṣmadalānām
Locativesūkṣmadale sūkṣmadalayoḥ sūkṣmadaleṣu

Compound sūkṣmadala -

Adverb -sūkṣmadalam -sūkṣmadalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria