Declension table of ?sūkṣmātman

Deva

MasculineSingularDualPlural
Nominativesūkṣmātmā sūkṣmātmānau sūkṣmātmānaḥ
Vocativesūkṣmātman sūkṣmātmānau sūkṣmātmānaḥ
Accusativesūkṣmātmānam sūkṣmātmānau sūkṣmātmanaḥ
Instrumentalsūkṣmātmanā sūkṣmātmabhyām sūkṣmātmabhiḥ
Dativesūkṣmātmane sūkṣmātmabhyām sūkṣmātmabhyaḥ
Ablativesūkṣmātmanaḥ sūkṣmātmabhyām sūkṣmātmabhyaḥ
Genitivesūkṣmātmanaḥ sūkṣmātmanoḥ sūkṣmātmanām
Locativesūkṣmātmani sūkṣmātmanoḥ sūkṣmātmasu

Compound sūkṣmātma -

Adverb -sūkṣmātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria