Declension table of ?sūditṛ

Deva

NeuterSingularDualPlural
Nominativesūditṛ sūditṛṇī sūditṝṇi
Vocativesūditṛ sūditṛṇī sūditṝṇi
Accusativesūditṛ sūditṛṇī sūditṝṇi
Instrumentalsūditṛṇā sūditṛbhyām sūditṛbhiḥ
Dativesūditṛṇe sūditṛbhyām sūditṛbhyaḥ
Ablativesūditṛṇaḥ sūditṛbhyām sūditṛbhyaḥ
Genitivesūditṛṇaḥ sūditṛṇoḥ sūditṝṇām
Locativesūditṛṇi sūditṛṇoḥ sūditṛṣu

Compound sūditṛ -

Adverb -sūditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria