Declension table of ?sūdi

Deva

MasculineSingularDualPlural
Nominativesūdiḥ sūdī sūdayaḥ
Vocativesūde sūdī sūdayaḥ
Accusativesūdim sūdī sūdīn
Instrumentalsūdinā sūdibhyām sūdibhiḥ
Dativesūdaye sūdibhyām sūdibhyaḥ
Ablativesūdeḥ sūdibhyām sūdibhyaḥ
Genitivesūdeḥ sūdyoḥ sūdīnām
Locativesūdau sūdyoḥ sūdiṣu

Compound sūdi -

Adverb -sūdi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria