Declension table of sūdana

Deva

MasculineSingularDualPlural
Nominativesūdanaḥ sūdanau sūdanāḥ
Vocativesūdana sūdanau sūdanāḥ
Accusativesūdanam sūdanau sūdanān
Instrumentalsūdanena sūdanābhyām sūdanaiḥ sūdanebhiḥ
Dativesūdanāya sūdanābhyām sūdanebhyaḥ
Ablativesūdanāt sūdanābhyām sūdanebhyaḥ
Genitivesūdanasya sūdanayoḥ sūdanānām
Locativesūdane sūdanayoḥ sūdaneṣu

Compound sūdana -

Adverb -sūdanam -sūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria