Declension table of ?sūcyagraviddha

Deva

NeuterSingularDualPlural
Nominativesūcyagraviddham sūcyagraviddhe sūcyagraviddhāni
Vocativesūcyagraviddha sūcyagraviddhe sūcyagraviddhāni
Accusativesūcyagraviddham sūcyagraviddhe sūcyagraviddhāni
Instrumentalsūcyagraviddhena sūcyagraviddhābhyām sūcyagraviddhaiḥ
Dativesūcyagraviddhāya sūcyagraviddhābhyām sūcyagraviddhebhyaḥ
Ablativesūcyagraviddhāt sūcyagraviddhābhyām sūcyagraviddhebhyaḥ
Genitivesūcyagraviddhasya sūcyagraviddhayoḥ sūcyagraviddhānām
Locativesūcyagraviddhe sūcyagraviddhayoḥ sūcyagraviddheṣu

Compound sūcyagraviddha -

Adverb -sūcyagraviddham -sūcyagraviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria