Declension table of ?sūcivat

Deva

MasculineSingularDualPlural
Nominativesūcivān sūcivantau sūcivantaḥ
Vocativesūcivan sūcivantau sūcivantaḥ
Accusativesūcivantam sūcivantau sūcivataḥ
Instrumentalsūcivatā sūcivadbhyām sūcivadbhiḥ
Dativesūcivate sūcivadbhyām sūcivadbhyaḥ
Ablativesūcivataḥ sūcivadbhyām sūcivadbhyaḥ
Genitivesūcivataḥ sūcivatoḥ sūcivatām
Locativesūcivati sūcivatoḥ sūcivatsu

Compound sūcivat -

Adverb -sūcivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria