Declension table of sūcimallikā

Deva

FeminineSingularDualPlural
Nominativesūcimallikā sūcimallike sūcimallikāḥ
Vocativesūcimallike sūcimallike sūcimallikāḥ
Accusativesūcimallikām sūcimallike sūcimallikāḥ
Instrumentalsūcimallikayā sūcimallikābhyām sūcimallikābhiḥ
Dativesūcimallikāyai sūcimallikābhyām sūcimallikābhyaḥ
Ablativesūcimallikāyāḥ sūcimallikābhyām sūcimallikābhyaḥ
Genitivesūcimallikāyāḥ sūcimallikayoḥ sūcimallikānām
Locativesūcimallikāyām sūcimallikayoḥ sūcimallikāsu

Adverb -sūcimallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria