Declension table of ?sūcikhāta

Deva

MasculineSingularDualPlural
Nominativesūcikhātaḥ sūcikhātau sūcikhātāḥ
Vocativesūcikhāta sūcikhātau sūcikhātāḥ
Accusativesūcikhātam sūcikhātau sūcikhātān
Instrumentalsūcikhātena sūcikhātābhyām sūcikhātaiḥ sūcikhātebhiḥ
Dativesūcikhātāya sūcikhātābhyām sūcikhātebhyaḥ
Ablativesūcikhātāt sūcikhātābhyām sūcikhātebhyaḥ
Genitivesūcikhātasya sūcikhātayoḥ sūcikhātānām
Locativesūcikhāte sūcikhātayoḥ sūcikhāteṣu

Compound sūcikhāta -

Adverb -sūcikhātam -sūcikhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria