Declension table of ?sūcīpāśa

Deva

MasculineSingularDualPlural
Nominativesūcīpāśaḥ sūcīpāśau sūcīpāśāḥ
Vocativesūcīpāśa sūcīpāśau sūcīpāśāḥ
Accusativesūcīpāśam sūcīpāśau sūcīpāśān
Instrumentalsūcīpāśena sūcīpāśābhyām sūcīpāśaiḥ sūcīpāśebhiḥ
Dativesūcīpāśāya sūcīpāśābhyām sūcīpāśebhyaḥ
Ablativesūcīpāśāt sūcīpāśābhyām sūcīpāśebhyaḥ
Genitivesūcīpāśasya sūcīpāśayoḥ sūcīpāśānām
Locativesūcīpāśe sūcīpāśayoḥ sūcīpāśeṣu

Compound sūcīpāśa -

Adverb -sūcīpāśam -sūcīpāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria