Declension table of ?sūcīmukhāgrasambhedyā

Deva

FeminineSingularDualPlural
Nominativesūcīmukhāgrasambhedyā sūcīmukhāgrasambhedye sūcīmukhāgrasambhedyāḥ
Vocativesūcīmukhāgrasambhedye sūcīmukhāgrasambhedye sūcīmukhāgrasambhedyāḥ
Accusativesūcīmukhāgrasambhedyām sūcīmukhāgrasambhedye sūcīmukhāgrasambhedyāḥ
Instrumentalsūcīmukhāgrasambhedyayā sūcīmukhāgrasambhedyābhyām sūcīmukhāgrasambhedyābhiḥ
Dativesūcīmukhāgrasambhedyāyai sūcīmukhāgrasambhedyābhyām sūcīmukhāgrasambhedyābhyaḥ
Ablativesūcīmukhāgrasambhedyāyāḥ sūcīmukhāgrasambhedyābhyām sūcīmukhāgrasambhedyābhyaḥ
Genitivesūcīmukhāgrasambhedyāyāḥ sūcīmukhāgrasambhedyayoḥ sūcīmukhāgrasambhedyānām
Locativesūcīmukhāgrasambhedyāyām sūcīmukhāgrasambhedyayoḥ sūcīmukhāgrasambhedyāsu

Adverb -sūcīmukhāgrasambhedyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria